वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ न꣢ इन्दो शात꣣ग्वि꣢नं꣣ ग꣢वां꣣ पो꣢ष꣣ꣳ स्व꣡श्व्य꣢म् । व꣢हा꣣ भ꣡ग꣢त्तिमू꣣त꣡ये꣢ ॥८३५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ न इन्दो शातग्विनं गवां पोषꣳ स्वश्व्यम् । वहा भगत्तिमूतये ॥८३५॥

मन्त्र उच्चारण
पद पाठ

आ꣡ । नः꣣ । इन्दो । शतग्वि꣡न꣢म् । श꣣त । ग्वि꣡न꣢꣯म् । ग꣡वा꣢꣯म् । पो꣡ष꣢꣯म् । स्व꣡श्व्य꣢꣯म् । सु꣣ । अ꣡श्व्य꣢꣯म् । व꣡ह꣢꣯ । भ꣡ग꣢꣯त्तिम् । ऊ꣣त꣡ये꣢ ॥८३५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 835 | (कौथोम) 2 » 2 » 2 » 3 | (रानायाणीय) 4 » 1 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन् धनाधीश परमात्मन् ! (ऊतये) रक्षा के लिए (नः) हमें (शातग्विनम्) सैंकड़ों लोगों के पास जानेवाले (गवां पोषम्) गायों या वाणियों के पोषण को, (स्वश्व्यम्) उत्कृष्ट घोड़ों व प्राणबलों के समूह को और (भगत्तिम्) ऐश्वर्यों को दान को (आ वह) प्राप्त कराओ ॥३॥

भावार्थभाषाः -

परमात्मा की उपासना से पुरुषार्थ के लिए प्रेरणा प्राप्त कर सब भौतिक और आध्यात्मिक वैभव पाया जा सकता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन् धनाधीश परमात्मन् ! (ऊतये) रक्षायै (नः) अस्मभ्यम् (शातग्विनम्) बहून् प्रति गमनशीलम्। [शतानि गच्छतीति शतग्वी तम्। संहितायाम् ‘शात’ इत्यत्र दीर्घश्छान्दसः।] (गवाम्) धेनूनां वाचां वा (पोषम्) पोषणम्, (स्वश्व्यम्) शोभनानाम् अश्वानां प्राणबलानां वा समूहम्, किञ्च (भगत्तिम्) भगदत्तिम्, ऐश्वर्यदानम् (आ वह) प्रापय ॥३॥

भावार्थभाषाः -

परमात्मोपासनया पुरुषार्थाय प्रेरणां प्राप्य सर्वं भौतिकमाध्यात्मिकं च वैभवं प्राप्तुं सुशकम् ॥३॥

टिप्पणी: १. ऋ० ९।६५।१७।